B 272-22 Vibhūtimāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/22
Title: Vibhūtimāhātmya
Dimensions: 23.5 x 8 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/938
Remarks:
Reel No. B 272-22 Inventory No. 105918
Title Vibhūtimāhātmya
Remarks assigned to the Bhāgavatamahāpuraṇa
Subject Purāṇa
Language Sanskrit
Text Features The text is from the Bhāgavatamahāpuraṇa so it explains the majesty of The God Viṣṇu.
Manuscript Details
Script Newari
Material paper
State complete
Size 23.0 x 8.5 cm
Folios 6
Lines per Folio 6
Foliation figures on lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/938
Manuscript Features
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya || uddhava uvāca ||
tvaṃ brahma paramaṃ sākṣād a(2)nādyantam apāvṛtaṃ |
sarveṣām api bhāvānāṃ, prāṇāsthityapyayodbhavaḥ (3) || 1 ||
uccāvaceṣu bhūteṣu, durjñeyam akṛtātmabhiḥ ||
upāsate tvām bha(4)gavan yathā tathonabrāhmaṇāḥ (!) || 2 ||
yeṣu yeṣu ca bhāveṣu ye ca tvā(5)m parame‥‥‥
upāsīnāḥ prapadhyante saṃsiddhin tad vadasvame || 3 ||
(6)gūḍhasvaro sa bhūtātmā bhūtānām bhūtabhāvanaḥ |
na tvām paśyanti bhūtā(1v1)ni paśyanta mohitāni te || 4 || (!) (fol. 1r1–1v1)
End
mano (3) vikārā evaite, yathā vācābhidhīyate |
vācaṃ yaccha mano yacha, prāṇaṃ (4) yacchendriyāṇi ca || 42 ||
ātmānam ātmanā yachan, bhūyaḥ kalpayase (5) dhaniḥ | (!)
yo vai vāṅmanasī samya,g asaṃyachan dhiyām (!) yatiḥ || 43 ||
ta(6)sya vrataṃ tapo jñānaṃ, śravaty āmaghaṭāmbuvat |
tasmād vaco manaḥ prāṇaṃ (6v1) niyachen matparāyaṇa(!) ||
madbhakti yuktayā buddhayā, tataḥ parisamāpya(2)te || 44 || (fol. 6r2–6v2)
Colophon
iti śrībhāgavate mahāpurāṇe ekādaśaskaṃdhe śrībha(3)gavaduddhavasamvāde, mahāvibhūtir nnāma ṣoḍaśo dhyāyaḥ || ❖ || (fol. 6v2–3)
Microfilm Details
Reel No. B 272/22
Date of Filming 01-05-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 24-03-2005
Bibliography